संस्कृत भाषा में 1 से 100 तक गिनती (संख्या) अँग्रेजी रोमन। संस्कृत संख्या ज्ञान । Sanskrit English Roman 1 to 100 Number

Admin
0

 संस्कृत भाषा में 1 से 100 तक गिनती (संख्या)। संस्कृत संख्या ज्ञान अँग्रेजी रोमन
 Sanskrit to Hindi English 1 to 100 Number 

संस्कृत भाषा में 1 से 100 तक गिनती (संख्या) अँग्रेजी रोमन। संस्कृत संख्या ज्ञान । Sanskrit English Roman 1 to 100 Number



संस्कृत भाषा में 1 से 100 तक गिनती (संख्या)अँग्रेजी रोमन( संस्कृत संख्या ज्ञान)



गिनती  संस्कृत  इंग्लिश  रोमन
1

एकम् / एका / एक:

One I
2

द्वे / द्वौ

Two 

II

त्रयः/त्रीणी/तिस्र

Three III
4

चत्वारः / चत्वारि / चतस्रः

Four IV
5

पञ्च

Five V
6

षड्

Six VI
7

सप्त

Seven VII
8

अष्ट / अष्टौ

Eight VIII
9

नव

Nine IX
10

दश

Ten X
11

एकादश

Eleven XI
12

द्वादश

Twelve XII
13

त्रयोदश

Thirteen XIII
14

चतुर्दश

Fourteen XIV
15

पञ्चदश

Fifteen XV
16 षोडश Sixteen XVI
17

सप्तदश

Seventeen XVII
18

अष्टादश

Eighteen XVIII
19

नवदश

Nineteen XIX
20

विंशतिः

Twenty XX
21

एकविंशतिः

Twenty One XXI
22

द्वाविंशतिः

Twenty Two

XXII

23 त्रयोविंशतिः Twenty three XXIII
24

चतुर्विंशतिः

Twenty Four XXIV
25

पञ्चविंशतिः

Twenty Five XXV
26

षड् विंशतिः

Twenty Six XXVI
27

सप्तविंशतिः

Twenty Seven XXVII
28

अष्टविंशतिः

Twenty Eight XXVIII
29

नवविंशतिः

Twenty Nine XXIX
30

त्रिंशत्

Thirty XXX
31

एकत्रिंशत्

Thirty One XXXI
32

द्वात्रिंशत्

Thirty Two XXXII
33

त्रयस्त्रिंशत्

Thirty three XXXIII
34

चतुस्त्रिंशत्

Thirty Four XXXIV
35

पञ्चत्रिंशत्

Thirty Five XXXV
36

षत्रिंशत्

Thirty Six XXXVI
37

सप्तत्रिंशत्

Thirty Seven

XXXVII

38

अष्टत्रिंशत्

Thirty Eight

XXXVIII

39

नवत्रिंशत्

Thirty Nine XXXIX
40

चत्वारिंशत्

Forty XL
41

एक चत्वारिंशत्

Forty One XLI
42

द्विचत्वारिंशत्

Forty two XLII
43

त्रिचत्वारिंशत्

Forty three XLIII
44

चतुश्चत्वारिंशत्

Forty four XLIV
45

पञ्चचत्वारिंशत्

Forty five XLV
46

षड्चत्वारिंशत्

Forty Six XLVI
47

सप्तचत्वारिंशत्

Forty Seven XLVII
48

अष्टचत्वारिंशत्

Forty Eight XLVIII
49

नवचत्वारिंशत्

Forty Nine XLIX
50

पञ्चाशत

Fifty L
51

एकपञ्चाशत्

Fifty one LI
52

द्विपञ्चाशत्

Fifty two LII
53

त्रिपञ्चाशत्

Fifty three LIII
54

चतुःपञ्चाशत्

Fifty four LIV
55

पञ्चपञ्चाशत्

Fifty five LV
56

षड्पञ्चाशत्

Fifty Six LVI
57

सप्तपञ्चाशत्

Fifty Seven LVII
58

अष्टपञ्चाशत्

Fifty Eight LVIII
59 नवपञ्चाशत् Fifty Nine LIX
60

षष्टिः

Sixty LX
61

एकषष्टिः

Sixty One LXI
62

द्विषष्टिः

Sixty two LXII
63

त्रिषष्टिः

Sixty three LXIII
64

चतुष्षष्टिः

Sixty four LXIV
65

पञ्चषष्टिः

Sixty five LXV
66

षड्- षष्टिः

Sixty six LXVI
67

सप्तषष्टिः

Sixty seven LXVII
68

अष्टषष्टिः

Sixty eight LXVIII
69

नवषष्टिः

Sixty nine LXIX
70

सप्ततिः

Seventy LXX
71

एकसप्ततिः

Seventy One LXXI
72

द्विसप्ततिः

Seventy two LXXII
73

त्रिसप्ततिः

Seventy three LXXIII
74

चतुस्सप्ततिः

Seventy Four LXXIV
75

पञ्चसप्ततिः

Seventy five

LXXV

76

षट्सप्ततिः

Seventy six LXXVI
77

सप्तसप्ततिः

Seventy seven LXXVII
78

अष्टसप्ततिः

Seventy eight LXXVIII
79

नवसप्ततिः

Seventy nine LXXIX
80

अशीतिः

Eighty LXXX
81

एकाशीतिः

Eighty one LXXXI
82

द्वयशीतिः

Eighty two LXXXII
83

र्त्यशीतिः

Eighty three LXXXIII
84

चतुरशीतिः

Eighty four LXXXIV
85

पञ्चाशीतिः

Eighty five LXXXV
86

षडशीतिः

Eighty six LXXXVI
87

सप्ताशीतिः

Eighty seven LXXXVII
88

अष्टाशीतिः

Eighty Eight LXXXVIII
89

नवाशीतिः

Eighty nine LXXXIX
89

नवतिः

Ninety  XC
91

एकनवतिः

Ninety one XCI
92

द्विनवतिः

Ninety two XCII
93

त्रिनवतिः

Ninety three XCIII
94

चतुर्नवतिः

Ninety four XCIV
95

पञ्चनवतिः

Ninety five XCV
96

षण्णवतिः

Ninety six XCVI
97

सप्तनवतिः

Ninety seven XCVII
98

अष्टनवतिः

Ninety eight XCVIII
99

नवनवतिः

Ninety nine XCIX
100 शतम् Hundred C

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top